________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति : [१५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४७]
दीप
अनुक्रम [४८]
नुयोगद्वाराणि चाच्यानि, यावन्नामनिष्पन्ने निक्षेपे बसकायोद्देशकः, तत्र त्रसकायस्य पूर्वप्रसिद्धद्वारकमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह
तसकाए दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१५२॥
वस्यन्तीति प्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधा|नपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दालक्षणे च प्रतिपत्तव्यमिति ॥ तत्र विधानद्वारमाह--
दुविहा खलु तसजीवा लद्धितसा चेव गइतसा चेव । लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि ॥१५३ ।। 'द्विविधा' विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, बसनातू-स्पन्दनात् त्रसाः, जीवनात्माणधारणाजीवाः, वसा एव जीवास्त्रसजीवाः, लब्धिनसा गतित्रसाश्च, लब्ध्या तेजोवायू असौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्याद्वायोश्चाभिधास्यमानत्वाद्, अतः सामर्थ्यागतिवसा एवाधिक्रियन्ते ॥ के पुनस्ते ४ कियझेदा वेत्यत आह--
नेरइयतिरियमणुया सुरा य गइओ चउब्विहा चेव । पज्जत्ताऽपज्जत्ता नेरहयाई अ नायव्वा ॥ १५४ ॥ नारका-रत्नप्रभादिमहातम पृथ्वीपर्यन्तनरकावासिनः सप्तभेदार, तिर्यश्चोऽपि द्वित्रिचतुष्पश्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदया
SAGAR
[144]