________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति : [१५५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४७]
%2594
दीप
अनुक्रम [४८]
दिसत्पुरुषाणामुत्पत्तिः, तथा शङ्कावर्ता, सा च स्त्रीरलस्यैव, तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशी-18 पत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथा-अण्डजाः पोतजाः जरायुजाश्चेति, तत्रा
ण्डजाः पक्ष्यादयः, पोतजाः बल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभे-10 पदाच भिद्यन्ते, एवमेते प्रसाखिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्क्राहिण्यौ च गाथे-'पुढेविदगअगणिमारुय
पत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥१॥ विगलिंदिएमु दो दो चउरो चउरो ४ाय नारयसुरेसु । तिरियाण होम्ति चउरो चोद्दस मणुआण लक्खाई ॥२॥ एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा
कुलपरिमाणं 'कुर्लकोडिसयसहस्सा बत्तीसढनव य पणवीसा । एगिदियवितिइंदियचरिंदियहरियकायाणं ॥१॥ अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाई। जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं ॥२॥ पणुवीसं छव्वीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ ३ ॥ एगा कोडाकोडी सत्ताण| उतिं च सयसहस्साई । पञ्चासं च सहस्सा कुलकोडीणं मुणेयव्वा ॥४॥ अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्घहोऽयं बोद्धव्य इति ॥ उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाह
१ पृष्युदकानिमारतप्रत्येकनिमोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥१॥ विकलेन्द्रियेषु देदे चतनवतखध नारकारयोः । तिरां भवन्ति चतलचतुदेश मनुष्याणां लक्षाः ॥२॥ २कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाएनन च पक्षविंशतिः । एकेन्द्रिय द्वितीन्द्रियचतुरिन्द्रियहरितकायानाम् ॥१॥ अत्रयोदश द्वादमा दश दवा नव व कोरीलक्षाः । जलचरपक्षिचतुष्पदोरोभुजपरिसपंजीचानाम् ॥२॥ पचविंशतिः पविशतिष शतसहस्राणि नारकमुरयोः । द्वादश च शतसहस्राणि कुलकोटीमा मनुष्याणाम् ॥३॥ एका कोटी कोटी सप्तनपतिश्च पातसहखाणि । पचापाच सहवाणि कुलकोटीनां भुमितव्यानि ॥४॥ सत्तद्वय नव य अहवीसं च । बेइन्दियतेन्दिय. प्र.
5
150-
5
[146]