________________
आगम
(०१)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [४१]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [४०], निर्युक्ति: [१५१] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
द्रव्याणां वा हंसकारण्डवचक्रवाकादीनां व्योम्नि क्रीडतामावर्त्तनादावर्त्तः करणे तु तेनैव जलद्रव्येण भ्रमता यदम्यराङ्गवृत्तिः दावर्त्तते तृणकलियादि स द्रव्येणावर्त्तः, तथा त्रपुसीसकलोहरजत सुवर्णैरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यते स द्रव्यै(शी०) ७ रावर्त्तत इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्त्तस्तथा रजतसुवर्णरीतिकात्रपुसीस केष्वेकस्थीकृतेषु बहुषु * द्रव्येष्वावर्त्तः, भावावर्त्तो नामान्योऽन्यभावसङ्क्रान्तिः औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्त्तेनाधिकारो न शेषैरिति ॥ अथ य एते गुणाः संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्तास्ते किं नियतदिग्देशभाजः उत सर्व्वदिक्षु इत्यत आह
॥ ६३ ॥
उ अहं तिरियं पाईणं पासमाणे रूवाई पासति, सुणमाणे सदाई सुणेति, उहं अहं
पाईणं मुच्छ्रमाणे रूवेसु मुच्छति, सद्देसु आवि ( सू० ४१ )
प्रज्ञापकदिगङ्गीकरणादूर्द्धदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहर्म्यादिषु, 'अध' मित्यवाङ् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अवाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं |तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमा :- 'प्राचीन' मिति पूर्वा दिग्, एतच्चोपलक्षणम्, | अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति - उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं
Education Internation
For PaPa Lise Only
[137]
अध्ययनं १
उद्देशक: ५
॥ ६३ ॥