________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३९], नियुक्ति: [१५०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३९]
अध्ययन उद्देशकः५
॥६१॥
दीप अनुक्रम [४०]
श्रीआचा- किंची सकायसत्यं किंची परकाय तदुभयं किंचि । एयं तु व्वसत्यं भावे य असंजमो सत्यं ।। १५०॥ राङ्गवृत्तिःला किञ्चित् स्वकायशवं-लकुटादि किश्चिञ्च परकायशवं-पाषाणाम्यादि तथोभयशस्त्रं-दात्रदात्रिकाकुठारादि, एतद् द्रव्य(शी०) शखं, भावशखं पुनरसंयमः दुष्पणिहितमनोवाकायलक्षण इति ॥ सकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिपयाऽऽह
॥ सेसाई दाराई ताई जाई हवंति पुढवीए । एवं वणस्सईए निज्जुत्ती कित्तिया एसा ॥१५१ ॥
उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पती नियुक्ति: 'कीर्तिता' व्यावर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
तं णो करिस्सामि समुटाए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरण,
एत्थोवरए, एस अणगारेत्ति पवुच्चई (सू० ३९) अस्य चानन्तरपरम्परादिसूत्रः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेपिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तम्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्व| विषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह-'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तदु:खोत्पत्तिनिमित्तभूतं वनस्पतावारम्भ-छेदनभेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्चतश्चान्यान्नानुमस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुस्थाय, प्रव्रज्यां
lu६१॥
[133]