________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति : [१४७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
(३८
दीप अनुक्रम [३९]
आउज कडकम्मे गंधंगे घस्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥ १४७ ॥ - आतोद्यानि-पटहभेरीवंशवीणाझलादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियङ्गपनकदम-| नकत्वक्कन्दनोशीरदेवदार्यादीनि, वस्त्राणि-वल्कलकार्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, धमापन-दाहो भस्मसात्करणमिन्धनैः, वितापनं-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वा-2 लनात्, तैलविधान-तिलातसीसर्षपेङ्गदीज्योतिष्मतीकरञ्जादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति । एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीपुराह
एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १४८ ॥ MI 'एतैः' गाथाद्वयोपातः कारणः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् बनस्पति-IN
समारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति–'सात' सुखं तदन्वेषिणः 'परस्य' वनस्पत्यायेकेन्द्रियादेः 'दुःखं बाधामुत्सादयन्ति । साम्प्रतं शस्त्रमुच्यते-तच्च द्विधा-द्रव्यभावभेदात्, द्रव्यशस्वमपि समासविभागभेदात् द्विव, तत्र ||| समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणिकुहाणिअसियगदत्तियकुदालवासिपरसू अ । सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥ १४९ ॥
कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियर्ग-दात्रं, दात्रिका-प्रसिद्धा, कुद्दालकवा& सिपरशवश्च, एते वनसतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सामान्यशस्त्रमिति ॥ विभागशस्त्राभिधित्सयाऽऽह
था.सू.११
SAREastatinintennational
[132]