________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति : [१४४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
श्रीआचाराङ्गवृत्तिः (शी०)
[३८]
दीप अनुक्रम [३९]
पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविजमाणा हवंति लोया अर्णता उ ॥ १४४ ॥ | अध्ययनं १ प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति ॥ इदानी वादरनिगोदपरि
उद्देशकः५ माणाभिधित्सयाऽऽह
जे वायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणता ॥ १४५॥ ।
ये पर्याप्तकवादरनिगोदास्ते संवर्तितचतुरश्रीकृतसकललोकप्रतरासङ्ख्य भागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते ||5|| पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्खधेयलोकाकाशप्रदेशपरिमाणाः, के पुनस्रय इति ?, उच्यन्ते, अपर्याप्तकवादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदार, एते || च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं | निगोदपरिमाणमिति ।। परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह
आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्वविहाणेसु अ बहुसुं॥१४६॥
आहार:-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयन-खदाफलकादि, आ-1 सनम्-आसन्दकादि, यानं-शिबिकादि, युग्य-गन्त्रिकादि, आवरणम्-फलकादि, प्रहरण-लकुटमुसुण्ठ्यादि, शस्त्रवि- ॥६ ॥ माधानानि च बहूनि तन्निर्वयोनि, शरदात्रखशक्षुरिकादिगण्डोपयोगित्वादिति ॥ तथाऽपरोऽपि परिभोगविधिः, तदर्शनायाह
[131]