________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति : [१२९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः
प्रत सूत्रांक [३८]
अध्ययनं १ उद्देशकः५
(शी०)
॥५७॥
दीप अनुक्रम [३९]
न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधू- मयवकलममसूरतिलमुद्माषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकब्वादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेरुकउसलपद्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोदेहलिकाशलाकासपच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकणींशृङ्गाबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ॥ 'सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याहअग्गषीया मूलबीया खंधषीया चेव पोरवीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३० ।। तत्र कोरिण्टकादयोऽयबीजाः, कदल्यादयो मूलबीजार, निहुशल्लक्कवरणिकादयः स्कन्धवीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिनीह्यादयः, सम्मूर्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः पोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं । किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आह
जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥१३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्षपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वतिः १०त्रिलरी• प्र. २०पावाक० प्र. ३ कुरणेति नि.. .रा. प्र.
AACARKAR
॥ ५७॥
[125]