________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति : [१२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
(३८
दीप अनुक्रम [३९]
CSSALSACCORDCROSAGADGADE
वनस्पतयो द्विविधा:-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्माह्याश्च न भवन्त्येकाकारा एव, बादराणां पुनā || विधाने ॥ के पुनस्ते वादरविधाने इत्यत आह
पत्तेया साहारण थायरजीवा समासओ दुविहा । वारसविहणेगविहा समासओ छविहा हुंति ॥१२८॥ बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्गातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतन्याः। तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहरुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य योद्धब्बा ॥१२९॥
वृश्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुचीजकाच, तत्रैकास्थिकाः-पिचुमन्दानकोशम्बशालाकोलपीलुशल्ल-112 क्यादयः, बहुभीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिकादयः, गुच्छास्तु-वृन्ताकीकों-IX सीजपाआडकीतुलसीकुसुम्भरीपिपलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीर|सिन्दुवारविचकिलजातियूथिकादया, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्यस्तु-कु
प्माण्डीकालिङ्गीत्रपुषीतुम्बीवालाकीएलालुकीपटोल्यादयः, पर्वमाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, olतृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरलाकेतकीकदलीक
१ शतपत्री. प्र. २ वर्चका. प्र.
[124]