________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [9], मूलं [३८], नियुक्ति : [१२५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
अध्ययनं १
सूत्रांक
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः५
(३८
॥५६॥
दीप
अनुक्रम [३९]
कायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातक- |म्मति अवीमीति पूर्ववत् । इति शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाता ।।
उक्तश्चतुर्थीदेशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये कमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः कमोलनकारणमिति, उच्यते, एप हि वायुरचाक्षुषत्वाहुःश्रद्धानः, अतः समधिगताशेषपृधिव्यायेकेन्द्रियमाणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्पतिपत्नुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गाकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन | सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनसतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह
पुढवीए जे दारा वणसइकाएवि हुँति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१२६॥ यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पती द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिपिनायाहदुविह वणस्सइजीचा मुहुमा तह वायरा य लोगमि । मुहमा य सब्बलोए दो चेव य वायरविहाणा ॥१२७॥
॥५६॥
SAREauraton international
| प्रथम अध्ययने पंचम उद्देशक: 'वनस्पतिकाय:' आरब्धः,
[123]