SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (८) यदाऽज्ञानी प्रधानं स्यात् , संघात स्तदा नवेत् । ज्ञानं देहि तु संघेभ्यो, धार्मिकव्यावहारिकम् ॥॥ गृहिसंघ श्चतुर्वणों, गुणकर्मानुसारतः। वर्तित्वाऽऽज्ञानुसारं मे, धर्म कुाच्छमाप्नुयात ७१ जावै रुपशमाथैस्तु, स्वाऽऽत्मधर्मस्तमुखसेत् । संत्यज्य सर्वथा मोहं, मुक्तिं गच्छच्चिदारिमकाम् ॥७॥ आत्मैव परमाऽऽत्मा स्याद्, ध्येयः संघस्य चेदृशः । आविर्भवति संघस्य, ध्येयमेवं स्वभावतः ॥ ३ ॥ मोहकर्म परित्यक्तु, मात्मज्योतिः प्रकाशय । आदर्शसाध्यदृष्टिर्हि, संघस्य सर्वदा मता ॥७४ ॥ सहर्ष धर्मिणं एश्येत्, दृष्ट्वोत्कर्ष प्रकाशयेत् । परस्परं महाप्रेम, धारको धर्मिरक्षकः ॥७५॥ दुःखे परस्परं नाग, मादातुं रागमुन्नयेत् । मेले कोऽपि न भेदःस्या दर्पितः स्यात्परस्परम् ॥७६॥ संघसेवां स्वसेवां हि, ज्ञात्वा कुव्यसनं त्यजेत्। संघाज्ञापालने मृत्यु, माप्नुयात्स्वार्पणप्रियः ॥७७॥ साधर्मिकाय न द्रुह्ये, न मुझे नामरूपयोः। साधर्मिको पदागच्छे, सोल्लासंस्वागतंचरेत् ॥ ७८॥ संघाऽवज्ञाश्चनो कुर्य्या, मानयेच्छ्रमणादिकम् । कृत्वा धर्मिण मेवान्यं, खादेसंश्राध्य देशनाम् ॥७९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy