SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ (७) क्षेत्रकालानुसारेण, धर्मार्थाः स्युश्चयाः क्रियाः । ममाज्ञा निश्चिता तत्र, संघो यत्परिवर्तयेत् ॥६॥ चतुर्धा मिलितः संघ, स्तस्यकार्यतु मलमम् । कलौ तस्यानुसारेण, जयन्संघः प्रवर्धते ॥६१ ॥ क्षेत्रकालानुसारेण, चारोह न्वाधिकारतः । द्रव्यादिकं परिज्ञाय, मत्संघोऽस्ति सदाजयी ॥२॥ यः संघः सर्वदेशेषु, तयात्राभिर्भवेदगुणी । प्रतिवर्ष चरेद्यात्रां, चरस्थावरतीर्थयोः ॥६३ ॥ संघभक्तिं यथाशक्ति, कुर्वतां सिद्धिरुद्भवेत् । योगक्षेमविधाता सः श्रद्धाप्रेमी गुरौ मयि ॥६४ ॥ विधर्मिप्रतिपक्षिषु, शुद्धस्नेहविधायकः । दुष्प्रपञ्चै नै वच्यः स्या, नेच्छेद दृष्टजनाऽशुनम् ६५ संघोजीवतिसम्मत्या, नीत्याऽनङ्गश्च सद्गणी । कदाचित्तत्रनो धर्मः कर्म यत्संघहानिकृत् ॥ ६६ ॥ धर्मे सत्यप्यधर्मोऽसौ, कर्म यत्संघपातकृत् । तत्र धर्मो यतोवृद्धि: संघस्य देशकालतः ॥ ६७ ॥ संघो वर्द्धत यत्कार्यात् , धर्मः स्यात्सर्वदाततः । जानन्ति ते मदाज्ञाज्ञा, मदाझैव शिवङ्करा ॥ ६॥ यएवं वेत्तिशक्तोऽसौ, भक्तः संघ स्तु मस्त्रियः। संघे पुरस्सरोज्ञानी, संघप्रगतिकारकः ॥६९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy