________________
द्विड्रागौ हर्नु मन्यस्य, न्मयि विश्वासमाचरेत् । मुक्तोमा शरणीकृत्य, साधून् नत्वा च नक्षयेत् ॥८॥ निर्भिस्वातंत्र्यसाम्राज्यं, वहीराज्य मवाप्नुयात् । संघो भदन्तसाकारः समष्टिव्यष्टिशक्तिमान् ॥ ८१ ॥ संघनाशान्महापापं, दुःखमाविनवेद्भशम् । संघारि र्दुर्गतिं याया, नादद्यात्संघहारवम् ॥ ८ ॥ भवेत्पूर्णोन्नतिः प्राप्त्या, त्यागिसंघशुभाशिषः । संघनाशो हि मन्नाशो, ज्ञात्वा संघानुगो भव ॥८॥ संघः सागरगम्भीरो, जुष्ट्वा वीरो जव स्वयम् । यत्काले यच्च योग्यं स्या, कर्त्तव्यं तद्विवेकतः ॥८॥ ज्ञानिनां सम्मतं यत्स्यात् , योग्यं तत्परिवर्तनम् । संघदाससमा ज्ञेया, श्चक्रीन्द्रायाः स्वभक्तितः ॥८॥ कुवैति संघसेवां ते, देवाः संघे सति स्थिराः । विद्यादिकगुणश्चेत्स्या, त्तदा संघो न दुःखभाक् ॥८६॥ संघः सदैव मत्पश्चाद्, वर्तिता स्याच्छिवप्रदः । संघः शक्तिं विना नश्ये, न्मदाज्ञाभ्रष्टजीवनः ॥८॥ मदाज्ञां धारयेद्यश्च, संघोऽसौ न पतेत्वचित् । मच्याखिलाशक्ति, रात्मा यातिपरात्मताम् ।।८८॥ शरणे मयि यश्चैति, तदाचारोऽस्ति मुक्तिदः । जिनो रागद्विषोर्जेता, जैनास्तदनुयायिनः ॥ ८९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com