________________
सबसंघस्य वृद्ध्यर्थ, सडेतो जक्तिसेवयोः । जक्तिं कुर्वत्सु नक्तेषु, ये मां पश्यन्ति ते प्रियाः॥१०॥ भत्त्यभिन्मयि संघेच, न कुर्यात्वदन्नीहियः । ईदृशेषु सुभक्तेषु, व्यक्ताऽऽत्मा भगवान् नवेत् ॥११॥ भावेन संघसेवाचेद, यात्यनन्तभवाघकः । संघस्य निन्दकः शत्रुः पापी दुर्गातभाग नवेत्॥१॥ योजानातिनयान्सप्त, ज्ञान माविष्करोति सः । विद्यासर्वविधांज्ञात्वा, मयि नक्तः स्थिरोभवेत् ॥१३॥ मत्संघ श्वालयत्येव, शासनं सर्वरीतितः । असम्यगपि सम्यकस्यान्, मद्भक्तः सहति नजेत् १४ सम्यग्दृष्टियुतः संघ, ऋजवस्तस्थदृष्टयः। मृषाशास्त्रादिकंतस्य, सम्यग् नवति बोधतः ॥१५॥ ईसंघस्यसेवाभिः सर्वपापदयो भवेत् । दोषे सत्यपि निर्दोषः संघः सर्वगुणालयः ॥ १६ ॥ मदाज्ञयैव तद्विद्धि, संघो यत् परिवर्तयेत् । क्रियास्तु परिवर्तते, देशकालानुसारतः ॥ १७ ॥ यत्राऽज्ञानं तमस्तत्र, तत्वं न परिवर्त्यते । अनादितो हि तत्वानि, याचारास्तादिसान्तकाः १८ परिवर्तनशीलाहि, आचारा देशकालतः । सर्वसंघे नयापेक्ष-, मते क्लेशं नवाचरेत् ॥ १९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com