________________
संघकर्त्तव्यग्रन्थः
-
-
ईशो जिनो महावीरः संघधर्म मुपादिशत् । संघो ज्ञानक्रियाभ्यां सोऽनन्ततीर्थात्मको मतः ॥१॥ संघोहिजङ्गम स्तीर्थः प्रणमन्ति तमीश्वरम् । गङ्गातोऽपि महागङ्गा, सर्वधर्माकरो यतः ॥२॥ साधुसाध्वीगणश्राद्ध-श्रावकश्राविकान्वितः। संघो ज्ञेय श्चतुर्वर्णी, मुक्ति स्तंपूजयेन्नमेत् ॥३॥ तीर्थकरसमः संघः सर्वेतीर्था स्तदन्तरे । सङ्घार्चेव प्रभोरर्चा, देवाः संघे सति ध्रुवम् ॥४॥ सङ्घार्चेव प्रभोरर्चा, न शक्तिः काऽपितत्समा । जैनधर्म सजानाति, वर्द्धयत्याऽऽत्मगौरवम् ॥५॥ संघाज्ञायां ममाज्ञाऽपि, विशत्येतन्निवोचत । क्षेत्रकालानुसारेण, यत्कुर्यात् मत्तमंचतत् ॥ ६ ॥ यत्क्षेत्रयत्र कालेवा, धर्मः स्याद्याश्चततक्रियाः। संघाज्ञयाचताः सन्ति, मदाज्ञायांच मान्ति ताः॥७॥ यत्कर्म संघवृष्ट्यर्थ, सर्व धर्मा स्तदन्तरे । विशन्ति संघसेवामु, तपस्यायमसंयमाः ॥८॥ निर्जरानन्तपुण्यंच, संघसाहाय्यदानतः । व्रतविनाऽपि संघस्य, देवोऽसौ सेवया भवेत् ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com