SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ साम्येन संघ मुक्तिः स्यान्नमोहो मम सविनाम् । विद्याशक्तिप्रचारंच, कुर्वन्संघः प्रवर्द्धते ॥ २० ॥ दुष्टाद्धि व्यसनादरः संघोऽतीव प्रवर्द्धते । न धारयेत्कदापीयो, क्षममाणः क्षमापयेत् ॥ २१ ॥ ददत्स्वनोगं संघार्य, नीत्याशत्तिं नियोजयेत् । गाम्भीय्यौदार्यनीतिष्टः प्रेमकृच्च परस्परम् ॥२२॥ सहमानः समर्थोऽपि, आराध्यः संघईशः। रक्तः परोपकारेषु, आसक्तो भक्तिलेवयोः ॥ १३ ॥ ममोपदेशं संजानन्, संघः सत्यगुणान्वितः । स्वाऽधिकारेषु यत्कर्म, धर्म जानश्चतत्कृतौ ॥ २४ ॥ एवं संघस्य मंतव्यं, यात्याऽऽध्याऽऽस्मिकसद्गतिम् । अन्यजीवेदयां कुर्यात् , धर्मिणां प्रीतिमाचरेत् ॥२५॥ सम्मत्यैकीप्रवर्तेत, सर्वकार्ये विवेकवान् । दूष्ययुद्धं च संत्यज्य, दृढोगुरुसुरार्चने ॥ २६ ॥ कृत्वा साधर्मिकप्रीति, प्राणिहिंसानिवारकः । दुष्टं चानिमुखे रुन्ध्याद्, दुष्टाऽन्यायादिवारकः ॥२७॥ साधुसंघस्य सम्मानं, कुर्यादाऽऽत्मप्रबोधनम् । सज्ज्ञानं सर्वलोकेभ्यो, दद्याद गर्व न कारयेत् ॥२८॥ संघः परात्मतामेति, सात्विकी वृत्तिमाचरन् । सर्वार्पणं च संघाय, कुर्वन् गर्व न धारयेत् ॥२९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy