________________
नायाधम्मकहाओ
[IX.90
I
वयासी अम्हे तारयाहि अम्हे पालयाहि । तए णं से सेलए जक्खे ते माकंदियदारए एवं वयासी एवं खलु देवाणुप्पिया ! तुब्भं मए सद्धिं लवणसमुदं मज्झंमज्झेणं वीईवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिइ । तं जइ णं तुब्भे देवापुप्पिया ! रयणदीवदेवयाए एयमट्ठ आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिट्ठाओ विहूँणामि । अह णं तुब्भे रयणदीवदेवयाए एयमहं नो आढाह नो परियाह नो अवयक्खह तो भे रयणदीवदेवयाए हत्थाओ साहत्थि नित्थारेमि । तए णं ते माकंदियदारगा सेलगं जक्खं एवं वयासी - जं णं देवाणुपिया वस्संति तस्स णं उववायवयणनिद्दे से चिट्ठिस्सामो । तए णं से सेलए जक्खे उत्तरपुरत्थिमं दिसीभागं अवक्कमइ २ वेडव्वियसमुघाणं समोहण २ संखेज्जाई जोयणाई दंडं निस्सरइ दोच्चंपि वेडव्वियसमुग्धाएणं समोहणइ २ एगं महं आसरूवं वेउव्वइ २ ते माकंदियदारए एवं वयासी - हं भो माकंदियदारया ! आरुह णं देवाणुपिया ! मम पिट्ठसि । तए णं ते माकंदियदारया हट्ठा सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्ठ' दुरूढा । तए णं से सेलए ते माकंदियदारए दुरूढे जाणित्ता सत्तअट्ठतालप्पमाणमेत्ताई उड्डुं वेहासं उप्पयइ २ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए दिव्वाए देवयाए देवगईए लवणसमुहं मज्झं मज्झण जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए ।
9
(90) तप णं सा रयणदीवदेवया लवणसमुद्दे तिसत्तखुत्तो अणुपरियदृइ जं तत्थ तणं वा जाव एडेइ जेणेव पासायवडेंसए तेणेव उवागच्छेई २ ते माकंदियदारया पासायवडेंसए अपासमाणी जेणेव पुरत्थिमिले वणसंडे जाव सव्वओ समंता मग्गणगवेसणं करेइ २ तेसिं माकंदियदारगाणं कत्थइ सुई वा ३ अलभमाणी जेणेव उत्तरिल्ले एवं चेव पञ्चत्थिमिले वि जाव अपासमाणी ओहिं पउंजइ ते माकंदियदारए सेलएणं सद्धि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
४
-
-