________________
-IX.89]
नायाधम्मकहाओ सद्धिं विउलाई भोगभोगाई मुंजमाणी विहरइ । तए णं सा रयणदीवदेवया अन्नया कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवयं पावेइ । तं न नजइ णं देवाणुप्पिया ! तुब्भं पि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ । तए णं ते माकंदियदारगा तस्स सूलाइगस्स अंतिए एयमहूँ सोच्चा निसम्म बलियतरं भीया जाव संजायभया सूलाइयं पुरिसं एवं वयासी- कहं गं देवाणुप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थरिजामो ? तए णं से सूलाइए पुरिसे ते माकंदियदारगे एवं वयासी - एस णं देवाणुपिया ! पुरथिमिल्ले वणसंडे सेलगस्स. जक्खस्स जक्खायणे सेलए नामं आसरूवधारी जक्खे परिवसइ । तए णं से सेलए जक्खे चाउद्दसट्ठमुद्दिट्टपुण्णमासिणीसु आगयसमए पत्तसमए महया २ सद्देणं एवं वदंइकं तारयामि ? कं पालयामि ? तं गच्छह णं तुब्भे देवाणुप्पिया ! पुरथिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह २ जन्नुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा विहरह। जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वएज्जा-कं तारयामि ? कं पालयामि ? ताहे तुब्भे एवं वयह – अम्हे तारयाहि अम्हे पालयाहि । सेलए भी जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेज्जा । अन्नहा भो न याणामि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ ।
(89) तए णं ते माकंदिरदारगा तस्स सूलाइयरस अंतिए एयमहूँ सोच्चा निसम्म सिग्धं चंडं चवलं तुरियं वेईंयं जेणेव पुरथिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवागच्छति २ पोक्खरिणं ओगाहेति २ जलमज्जणं करेंति २ जाई तत्थ उप्पलाई जाव गेहंति २ जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उवागच्छंति २ आलोए पणामं करेंति २ महरिहं पुप्फच्चणियं करेंति २ जनुपायवडिया सुस्सूसमाणा नमसमाणा पज्जुवासंति । तए णं से सेलए जक्खे आगयसमए पत्तसमए एवं वयासी- के तारयामि ? के पालयामि ? तए णं ते माकंदियदारगा उट्ठाए उठेति करयल जाव वद्धावेत्ता एवं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com