________________
नायाधम्मकहाओ
[IX.88
पडिसुर्णेति २ जेणेव पुरथिमिले वणसंडे तेणेव उवागच्छति २ तत्थ णं बावीसु य जाव आढीघर एसु य जाव विहरति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति । तत्थ णं वावसु य जाव आलीघर एसु य विहरंति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव पच्चस्थिमिले वणसंडे तेणेव उवागच्छंति २ जाव विहरंति । तए णं ते मार्कदियदारगा तत्थवि सई वा जाव अलभमाणा अन्नमन्नं एवं वयासी - एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी - एवं खलु अहं देवाणुप्पिया ! सक्कवयणसंदेसेणं सुट्ठिएणं लवणाद्दिवइणा जाव मा णं तुब्भं सरीरस्स वावत्ती भविस्सइ । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिलं वणसंडं गमित्त तिकट्टु अन्नमन्नस्स एयमहं पडिसुति २ जेणेव दक्खिणिले वणसंडे तेणेव पहारेत्थ गमणाए । तओ णं गंधे निद्धाइ से जहानामए अहिमडे इ वा जाव अणिट्ठतराए । तए णं ते माकंदियदारगा तेणं असुभेणं गंधणं अभिभूया समाणा सहिं २ उत्तरिज्जेहिं आसाई पिर्हेति २ जेणेव दक्खिणिले वणसंडे तेणेव उवागया । तत्थ णं महं एगं आघयणं पासंति अट्ठियरासिसयसंकुलं भीमदरिसणिज्जं एगं च तत्थ सूलाइयं पुरिसं कलणाई कट्ठाई विस्सराइं कुव्वमाणं पासंति भीया जात्र संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छति २ तं सूलाइयं पुरिसं एवं बयासीएस णं देवाणुपिया ! कस्सं आंघियणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आंवयं पाविए ? तए णं से सूलाइए पुरिसे ते मार्केदियदारगे एवं वयासी - एस णं देवाणुपिया ! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ मारहाओ वासाओ काकंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुद्दं ओयाए । तए णं अहं पोयवहणाववत्तीय निब्बुडुभंडारे एगं फलगखंड आसाएमि । तए णं अहं उवुज्झमाणे २ रयणदीवंतेणं संवूढे । तए णं सा रयणदीवदेवया मैमं पासइ २ ममं गेण्ड्इ २ मए
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
6
-