________________
IX.88]
नायाधम्मकहाओ सणसत्तिवण्णकउहो नीलुप्पलपउमनलिणसिंगो । सारसचक्कायरवियघोसो सरयउऊ गोवई साहीणो ॥१॥ तत्थ य सियकुंदधवलजोण्हो कुसुमियलोद्धवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंतउऊससी सया साहीणो ॥२॥ तत्थ णं तुम्भे देवाणुप्पिया ! वावीसु य जाव विहरेज्जाह । जइ णं तुब्भे तत्थ वि उव्विग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुब्भे अवरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊ सया साहीणा तंजहा :- वसंते य गिम्हे य । तत्थ उ सहकारचारुहारो किंसुयकणियारासोगमउडो । ऊसियतिलगबकुलायवत्तो वसंतउऊ नरवई साहीणो ॥१॥ तत्थ य पाडलसिरीससलिलो मल्लियावासंतियधवलवेलो सीयलसुरभिअनिलमगरचरिओ गिम्हउऊसागरो साहीणो ॥२॥ तत्थ णं बहूसु जाव विहरेज्जाह । जइ णं तुब्भे देवाणुप्पिया ! तत्थ वि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तओ तुब्भे जेणेव पासायवडेंसए तेणेव उवागच्छेज्जाह ममं पडिवालेमाणा २ चिढेजाह । मा णं तुब्भे दक्खिणिल्लं वणसंडं गच्छेज्जाह । तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाए महाकाए जहा तेयनिसग्गे मसिमहिसमूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणितलवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफडाडोवकरणदच्छे लोहागरधम्ममाणधमधमेतघोसे अणागलियचंडतिव्वरोसे संमुहं तुरियचवलं धमधमेतदिट्ठीविसे सप्पे परिवसइ । मा णं तुम्भं सरीरस्स वावत्ती भविस्सइ । ते माकंदियदारए दोच्चंपि तच्चंपि एवं वयंइ २ वेउव्वियसमुग्घाएणं समोहण्णइ २ ताए उक्किट्ठाए लवणसमुहं तिसत्तखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था ।
(88) तए णं ते माकंदियदारया तओ मुहुत्तंतरस्स पासायवडेंसए सई वा ई वा धिई वा अलभमाणा अन्नमन्नं एवं वयासी- एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वयासी-एवं खलु अहं सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ । तं सेयं खलु अम्हं देवाणुप्पिया ! पुरथिमिल्लं वणसंडं गमित्तए । अन्नमन्नस्स
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com