________________
-IX.90]
नायाधम्मकहाओ लवणसमुदं मझमज्झेणं वीईवयमाणे २ पासइ २ आसुरुत्ता असिखेडंग गेण्हइ २ सत्त? जाव उप्पयइ २ ताए उकिट्ठाए जेणेव माकंदियदारया तेणेव उबागच्छइ २ एवं वयासी-हं भो माकंदियदारगा अपत्थियपत्थिया ! किण्णं तुब्भे जाणह ममं विप्पजहाय सेलएणं जक्वेणं सद्धिं लवणसमुदं मझममझेणं वीईवयमाणा ? तं एवमवि गए जइ णं तुब्भे ममं अवयक्खह तो भे अस्थि जीवियं । अह णं नावयक्खह तो भे इमेणं नीलुःपलगवल जाव एडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयमढे सोच्चा निसम्म अभीया अतत्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एवमटुं नो आढंति नो परियाणंति नावयक्खंति अणाढीयमाणा अपरियाणमाणा अणवयक्खमाणा य सेलएणं जक्खेणं सद्धिं लवणसमुहं मज्झमझणं वीईवयंति । तए णं सा रयणदीवदेवया ते माकंदियदारया जाहे नो संचाएइ बहूहिं पंडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे . महुरेहिं य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था - हं भो माकंदियदारगा! जई णं तुब्भेहिं देवाणुप्पिया ! मए साढे हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे गं तुम्भे सवाई अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मज्झमज्झेणं वीईवयह । तए णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ २ एवं वयासी - निच्चंपि य णं अहं जिणपालियस्स अणिट्ठा ५ । निचं मम जिणपालिए अणिढे ५ । निच्चपि य णं अहं जिणरक्खियस्स इट्ठा ५ । निच्चपि य णं ममं जिणरक्खिए इढे ५ । जइ णं ममं जिणपालिए रोयमाणिं कंदमाणिं सोयमाणिं तिप्पमाणि विलवमाणिं नावयक्खइ किण्णं तुमंपि जिणरक्खिया ! ममं रोयमाणिं जाव नावयखास ? तए णं:-सा पवररयणदीवस्सं देवया ओहिणां जिणर. क्खियस्स मणं | नाऊणं वैधनिमित्तं उवरिंमाकंदियदारगाण दोण्हंपि॥१॥ दोसकलिया सैलिलयं नाणाविहचुण्णवासमीसियं दिव्वं । घाणमण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com