________________
नायाधम्मक हाओ
[ XVI.132 -
नामं कोडे निविट्ठे । तए णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं सार्द्धं अभिसमन्नागए यावि होत्था । तए णं से कण्हे वासुदेवे जेणेव बारवई नयरी तेणेव उवागच्छइ २ अणुप्पविसइ ।
-
-
(132) तए णं ते पंचपंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छंति २ जेणेव पंडू राया तेणेव उवागच्छति २ करयल जाव एवं वयासी - एवं खलु ताओ ! अम्हे कण्हेणं निव्विसया आणत्ता । तए णं पंडूराया ते पंचपंडवे एवं वयासी कहणं पुत्ता ! तुब्भे कण्हेणं वासुदेवेणं निव्विसया आणत्ता ? तए णं ते पंचपंडवा पंडुं रायं एवं वयासी - एवं खलु ताओ ! अम्हे अवरकंकाओ पडिनियत्ता लवणसमुहं दोन्नि जोयणसयसहस्साइं वीईवइत्थां । तए णं से कण्हे वासुदेवे अम्हे एवं वयइ - गच्छह णं तुब्भे देवाणुप्पिया ! गंगं महानई उत्तरह जाव ताव अहं एवं तव जाव चिट्ठामो । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई दट्ठूण तं चैव सव्वं नवरं वण्हस्स चिंता न बुज्झइ जाव निव्त्रिसए आणवेइ । तए पां से पंडूराया ते पंचपंडवे एवं वयासी - दुट्ठू णं तुमं पुत्ता ! कथं कण्हस्स वासुदेवरस विप्पियं करेमाणेहिं । तए णं से पंडूराया कोंतिं देविं सद्दावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! बारवई कण्हस्स वासुदेवस्स निवेएहि – एवं खलु देवाणुप्पिया ! तुमे पंचपंडवा निव्विसया आणत्ता । तुमं च णं देवाणुप्पिया ! दाहिणड्डूभ रहस्स सामी । तं संदिसंतु णं देवाणुप्पिया ! ते पंचपंडवा कयरं दे वा दिसिं वा गच्छंतु ? तए णं सा कोंती पंडुणा एवं वृत्ता समाणी हत्थिखंधं दुरूहइ जहा हेष्ठा जाब संदिसंतु णं पिउच्छा ! किमागमणपओयणं । तए णं सा कोंती कण्हं वासुदेवं एवं वयासी - एवं खलु तुमे पुत्ता ! पंचपंडवा निव्विसया आणत्ता तुमं चणं दाहिणड्डूभरहस्स जाव दिसं वा गच्छंतु । तए णं से कण्हे वासुदेवे कोंतिं देविं एवं बयासी - अपूयवयणा णं पिउच्छा ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कबट्टी । तं गच्छंतु णं पंचपंडवा दाहिणिल्लवेयालिं सत्थ पंडुमडुरं निषेसंतु मम अदिट्ठसेवगा भवंतु तिकट्टु कोंतिं देविं
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
48
-