________________
-XVL131]
नायाधम्मक हाओ
कण्हे वासुदेवे गंगं महानई बाहाहिं उत्तरित्तए उदाहु नो पहू उत्तरित्त त्तिकट्टु एगट्ठियओ णूंमेंति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासइ २ जेणेव गंगा महानई तेणेव उवागच्छइ २ एगट्टियाए सव्वओ समंता मग्गणगवेसणं करेइ २ एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महानई बासट्ठि जोयणाई अद्धजोयणं च वित्भिण्णं उत्तरिउं पयत्ते यावि होत्था । तए णं से कण्हे वासुदेवे गंगाए महानईए बहुमज्झदेसभाएँ संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्या । तए णं तस्स कण्हस्स वासुदेवस्स इमेयारूवे अज्झत्थिएअहो णं पंच पंडवा महाबलवगा जेहिं गंगामहानई बावट्ठि जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहिं उत्तिणा । इच्छंतएहिं णं पंचहिं पंडवेहिं पउमनाभे हयमहिय जाव नो पडिसेहिए । तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं जाव जाणित्ता थाहं वियरइ । तणं से कहे वासुदेवे मुहुत्तंतरं समासासेइ २ गंगं महानदिं बावडिं जाव उत्तरइ २ जेणेव पंचपंडवा तेणेव उवागच्छइ पंच पंडवे एवं वयासीअहो णं तुभे देवाणुप्पिया ! महाबलवगा जेहिं णं तुब्भेहिं गंगामहानई बावट्ठि जाव उत्तिण्णा । इच्छंतएहिं णं तुब्भेहिं पउमनाहे जाव नो पडिसेहिए । तर णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा कण्हं वासुदेवं एवं वयासी - एवं खलु देवाणुप्पिया ! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव गंगा गहानई तेणेव उवांगच्छामो २ एगट्ठियाए मग्गणगवेसणं तं चैव जाव णूंमेमो तुब्भे पडिवालेमाणा चिट्ठामो । तए णं से कहे वासुदेवे तेसिं पंचपंडवाणं अंतिए एयमहं सोचा निसम्म आसुरुत्ते जाव तिवलियं एवं वयासी - अहो णं जया मए लवणसमुहं दुवे जोयणसयसहस्सवित्थिण्णं वीईवइत्ता पउमनाभं हयमहियं जाव पडिसेहित्ता अवरकंका संभग्गा दोवई साहस्थि उवणीया तया णं तुन्भेहिं मम माहप्पं न विन्नायं इयाणिं जाणिस्सह त्तिकट्टु लोहदंडं परामुसह पंचण्हं पंडवाणं रहे सुसूरेइ २ निव्विस आणवेइ २ तत्थ णं रहमद्दणे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
47