________________
नायाधम्मकहाओ
[ XVI.129
तए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरकम्मे अधारणिज्जमित्तिकट्टु सिग्घं तुरियं जेणेव अवरकंका तेणेव उवागच्छंइ २ अवरकंकारायहाणि अणुपविसइ २ बाराहं पिइ २ रोईसज्जे चिट्ठइ । तए णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ रहं ठावेइ २ रहाओ पश्च्चोरुहइ २ वेउव्वियसमुग्धाएणं समोहण्णइ एगं महं नरसीहरूवं विउव्वइ २ महया २ सद्देणं पायदद्दरियं करेइ । तए णं कण्हेणं वासुदेवेणं महया २ सद्देणं पायदद्दरएणं कैएणं समाणेणं अवरकंका रायहाणी संभग्गपागारगोउराट्टालयचरियतोरणपल्हत्थिय पवरभवणसिरिघरसरसरस्स धरणियले सन्निवइया । तए णं से पउमनाभे राया अवरकंकं रायहाणिं संभग्गं जाव पासित्ता भीए दोवई देविं सरणं उवेइ । तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी - किन्नं तुमं देवाणुप्पिया ! जीणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ? तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया ! व्हाए कयबलिकम्मे उल्लपडसाडए ओचूलगवत्थनियत्थे अंतेउर परियालसंपरिवुडे अग्गाई वराहं रयणाई गहाय ममं पुरओकाउं कन्हं वासुदेवं करयल जाव पायवडिए सरणं उवेहि । पणिवइयवच्छला णं देवाणुप्पिया ! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमहं पडिसुणेइ २ व्हाए जाव सरणं उवेइ २ करयल जाव एवं वयासी - दिट्ठा णं देवाणुपियाणं इड्डी जाव परकमे । तं खामेमि णं देवाणुप्पिया ! जाव खमंतु "णं जाव नाहं भुज्जो २ एवंकरणयाए तिकट्टु पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोबई देविं साहत्थि उवणेइ । तए णं से कण्हे वासुदेवे पठमनाभं एवं वयासीहं भो पउमनाभा ! अपत्थियपत्थिया ४ किन्नं तुमं जाणसि मम भगिनिं दोवई देविं इह हब्वंमाणमाणे ? तं एवमवि गए नत्थि ते ममाहिंतो इयाणि भयमस्थि तिकट्टु पउमनाभं पडिविसज्जेइ दोवई देविं गण्हइ २ रहं दुरूहेइ २ जेणेव पंच पंडवा तेणेव उवागच्छइ २ पंचन्हं पंडवाणं दोवई देविं साहत्थि उबणेइ । तए णं से कण्हे पंचहि पंडवेहिं सर्द्धि
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
44