________________
-XVI.130 ]
नायाधम्मकहाओ
अप्पछट्ठे छहिं रहेहिं लवणसमुदं मज्झंमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ।
1
(130) तेणं कालेणं २ धायइसंडे दीवे पुरत्थिमद्धे भारहे वासे चंपा नामं नयरी होत्था । पुण्णभद्दे चेइए । तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्था वष्णओ । तेणं कालेणं २ मुणिसुब्बए अरहा चंपाए पुण्णभद्दे समोसढे । कविले वासुदेवे धम्मं सुणेइ । तए णं से कविले वासुदेवे मुणिसुन्वयस्स अरहओ अंतिए धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसद्दं सुणेइ । तए णं तस्स कविलस्स वासुदेवस्स इमेयावे अज्झथिए ४ समुप्पज्जित्था - किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पन्ने जस्स णं अयं संखसद्दे ममं पिव मुहवाय पूरिए वियंभइ ? कविले वासुदेवा भद्दाँ इ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - स नूणं कविला वासुदेवा ! ममं अंतिए धम्मं निसामेमाणस्स संखसद्दं आकिण्णित्ता इमेयारूवे अज्झत्थिए – किं मन्ने जाव वियंभइ । से नूर्ण कविला वासुदेवा ! अट्ठे समट्ठे ? हंता ! अत्थि । तं नो खलु कविला ! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं एगखेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु वा उप्पज्जिति वा उपज्जिस्संति वा । एवं खलु वासुदेवा ! जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणा उराओ नयराओ पंडुस्स रन्नो सुण्हा पंचन्हं पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रन्नो पुव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहिं पंडवे हिं सार्द्धं अप्पछट्ठे छहिं रहेहिं अवरकंकं रायहाणि दोवईए देवीए कूबं हव्वमागए । तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इट्ठे इव वियंभइ । तए णं से कविले वासुदेवे मुणिसुव्वयं बंदइ नमसइ २ एवं वयासी - गच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तमपुरिसं मम सरिसपुरिसं पासामि । तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जणं अरहंता वा अरहंतं पासंति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
45
www.umaragyanbhandar.com