________________
नायाधम्मक हाओ
[XVI.129
वीईवयइ २ जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गुज्जाणे तेणेत्र उवागच्छइ २ रहं ठावेइ २ दारुयं सारहिं सदावेइ २ एवं वयासी – गच्छह् णं तुमं देवाणुपिया ! अवरकंकारायहाणि अणुपविसाहि २ पउमनाभस्स रन्नो वामेणं पारणं पायपीढं अवक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडिं निडाले साहट्टु आसुरुत्ते रुट्ठे क्रुद्धे कुविए चंडिक्किए एवं वयासी - हं भो पउमनाभा ! अपत्थियपत्थिया दुरंतपंत लक्खणा हीणपुण्णचा उद्दसा सिरिहिरिधिईपरिवज्जिया ! अज्ज न भवसि ! किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भागणि दोवई देवेिं इहं हन्त्रमाणे माणं ? तं एयमवि गए पञ्चष्पिणाहि णं तुमं दोवई देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे दोवईए देवीए कूवं हव्वमागए । तए णं से दाए सारही कण्हणं वासुदेवेणं एवं वृत्ते समाणे हट्ठतुट्ठे पडिसणेइ २ अवरकंकं रायहाणि अणुपविसइ २ . जेणेव पउमनाभे तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी - एस णं सामी ! मम विणयपडिवत्ती इमा अन्ना मम सामिस्स समुहाणत्ति त्तिकट्टु आसुरुते वामपारणं पायपीढं अवक्कमंइ २ कुंतग्गेणं लेहं पणामेइ जाव कूवं हव्वमा गए । तए णं से पउमनाभे दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलिं भिउडिं निडाले साहट्टु एवं वयासी - न अपिणामि णं अहं देवाणुप्रिया ! कण्ड्स्स वासुदेवस्स दोवई । एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामि त्तिकट्टु दारुयं सारहिं एवं वयासी – केवलं भो ! रायसत्थेसु वूए अत्रज्झे त्तिकट्टु असक्कारियं असम्माणियं अवदारणं निच्छुभावेइ । तए णं से दारुए सारही पउमनाभेणं असक्कारियं जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ करयल जाव कण्हं एवं व्यासी - एवं खलु अहं सामी ! तुभं वयणेणं जाव निच्छुभावेइ । तए णं से पउमनाभे बलवाउयं सहावेइ २ एवं बयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेकं हस्थिरयणं पडिकप्पेह । तयानंतरं च णं छेयायरियउवएस मइवि कप्पणीहि
-
|
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
42
-