________________
-XVI.189] नायाधम्मकहाओ सन्नाहियं भेरिं तालेह तेवि तालेति । तए णं तीए सन्नाहियाए भेरीए सई सोचा समुदविजयपामोक्खा दस दसारा जाव छप्पन्नं बलवगसाहस्सीओ सन्नद्धबद्ध जाव गहियाउहपहरणा अप्पेगइया हयगया अप्पेगइया गयगया आव मणुस्सवग्गुरापरिक्खित्ता जेणेव सभा सुहम्मा जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव वद्धाति । तए णं से कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवर० हयगय महया भडचडगरपहकरेणं बारवईए नयरीए मझमज्झेणं निग्गच्छइ जेणेव पुरथिमवेयाली तेणेव उवागच्छइ २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलाइ २ खंधावारनिवेसं करेइ २ पोसहसालं करेइ २ पोसहसालं अणुप्पविसइ २ सुट्टियं देवं मणसीकरेमाणे २ चिट्ठइ । तए णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुहिओ जाव आगओ [एवं वयइ-]" भण देवाणुप्पिया! जं मए कायव्वं । तए णं से कण्हे वासुदेवे सुट्टियं एवं वयासी - एवं खलु देवाणुप्पिया ! दोवई देवी जाव पउमनाभस्स भवणसि साहियाँ। तण्णं तुमं देवाणुप्पिया ! मम पंचहिं पंडवहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुहे मग्गं वियराहि जो णं' अहं अवरकंकारायहाणि दोवईए कूवं गच्छामि । तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-किण्णं देवाणुप्पिया! जहा चेव पउमनाभस्स रन्नो पुत्वसंगइएणं देवेणं दोवई जाव साहिया तहा चेव दोवई देविं धायईसंडाओ दीवाओ भारहाओ जाव हथिणाउरं साहरामि उदाहु पउमनाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि ? तए णं से कण्हे वासुदेवे सुट्टियं देवं एवं वयासी-मा णं तुमं देवाणुप्पिया ! जाव साहराहि । तुम णं देवाणुप्पिया! मम लवणसमुहे पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि । सयमेव णं अहं दोवईए कूवं गच्छामि । तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी – एवं होउ णं । पंचहिं पंडवेहिं साई अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ । तए णं से कण्हे वासुदेवे चाउरांगिणिं सेणं पडिविसज्जेइ २ पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुहं मझमझेणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com