________________
40
नायाधम्मकहाओ
[ XVI.129
लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्भभरहाओ वा समंतओ दोवई देविं साहस्थि उवणेमि त्तिकट्टु कोंतीपिउच्छि सक्कारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी - गच्छह णं तुन्भे देवाणुप्पिया ! बारवई नयरिं एवं जहा पंडू तहा घोसणं घोसावेइ जात्र पञ्चप्पिनंति पंडुस्स जहा । तणं से कहे वासुदेवे अन्नया अंतोअंतेउरगए ओरोहे जाव विहरइ । इमं चणं कच्छुल्लए नारए जाव समोवइए जाव निसीइत्ता कन्हं वासुदेवं कुसलोदतं पुच्छइ । तए णं से कण्हे वासुदेवे कच्छुल्लं नारयं एवं वयासी – तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अणुपविससि । तं अत्थियाई ते कहिंचि दोवईए देवीए सुई वा जाव उवलद्धा ? तए णं से कच्छुल्लए कण्हं वासुदेवं एवं वयासी - एवं खलु देवाणुप्पिया ! अन्नया कयाइं धायईसंडे दीवे पुरत्थिमद्धं दाहिणड्डूभरहवासं अवरकंकारायहाणिं गए । तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवई देवी जारिसिया दिट्ठपुव्वा यावि होत्था । तए णं कण्हे वासुदेवे कच्छुल्लं एवं वयासी - तुब्भं चेव णं देवाणुप्पिया ! ऐयं पुव्वकम्मं । तए णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विज्जं आवाहेइ २ जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए । तए णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! हत्थिणाउरं पंडुस्स रन्नो एयमहं निवेएहि - एवं खलु देवाणुप्पिया ! दोवई देवी धायईसंडदीवे पुरत्थिमद्धे अवरकंकाए रायहाणीए पउमनाभभवणंसि साहिया दोवईए देवीए पउत्ती उवलद्धा । तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडा पुरत्थिमवेयालीए ममं पडिवालेमाणा चिट्ठतु । तए णं से दूए जाव भणइ जाव पडिवालेमाणा चिट्ठह तेवि जाब चिट्ठति । तए णं से कण्हे वासुदेवे कोटुंबियपुरिसे सद्दावेइ २ एवं वयासी - गच्छह णं तुब्भे देवा गुप्पिया !
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com