________________
-XVI.129] नायाधम्मकहाओ
39 विउलं अत्थसंपयाणं दलयइ त्तिकटु घोसणं घोसावेह २ एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति । तए णं से पंडूराया दोवईए देवीए कत्थइ सुई वा जाव अलभमाणे कोंती देवीं सद्दावेइ २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! बारवई नयरिं कण्हस्स वासुदेवस्स एयमढे निवेदेहि । कण्हे णं परं वासुदेवे दोवईए मग्गणगवेसणं करेजा अन्नहा न नजइ दोवईए देवीए सुई वा खुई वा पवत्तिं वा उवलभेजा। तए णं सा कोंती देवी पंडुणा एवं वुत्ता समाणी जाव पडिसुणेइ २ ण्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणपुरं नयरं मझमझेणं निग्गच्छइ २ कुरुजणवयं मझंमज्झेणं जेणेव सुरट्ठाजणवए जेणेव बारवई नयरी जेणेव अग्गुजाणे तेणेव उवागच्छइ २ हत्थिखंधाओ पञ्चोरुहइ २ कोडुबियपुरिसे सहावेइ २ एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! जेणेवं बारवई नयरिं अणुपविसह २ कण्हं वासुदेवं करयल० एवं वयहएवं खलु सामी ! तुम्भं पिउच्छा कोंती देवी हथिणाउराओ नयराओ इहं हव्वमागया तुम्भं दंसणं कंखइ । तए णं ते कोडुबियपुरिसा जाव कहेंति । तए णं कण्हे वासुदेवे कोडुबियपुरिसाणं अंतिए एयमहूँ सोच्चा निसम्म हट्टतुढे हत्थिखंधवरगए हयगय० बारवईए नयरीए मज्झमझेणं जेणेव कोंती देवी तेणेव उवागच्छइ २ हत्थिखंधाओ पच्चोरुहइ २ कोतीए देवीए पायग्गहणं करेइ २ कोंतीए देवीए सद्धिं हत्थिखधं दुरूहइ २ बारवई नयरी मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ २ सयं गिहं अणुप्पविसइ । तए णं से कण्हे वासुदेवे कोंतिं देविं व्हायं कय बलिकम्मं जिमियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं वयासी - संदिसउ णं पिउच्छा ! किमागमणपओयणं । तए णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी – एवं खलु पुत्ता ! हथिणाउरे नयरे जुहिढिल्लस्स रन्नो आगासतलए सुहप्पसुत्तस्स पासाओ दोवई देवी न नजइ केणइ अवहिया जाव अवक्खित्ता वा । तं इच्छामि णं पुत्ता ! दोवईए देवीए मग्गणगवेसणं कैयं । तए णं से कण्हे वासुदेवे कोंतीपिउच्छि एवं वयासी-जं नवरं पिउच्छा दोवईए देवीए कत्थइ सुई वा जाव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com