________________
-XVI.128]
नायाधम्मकहाओ
पोसहसालं जाव पुव्वसंगइयं देवं एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे हरिथणाउरे जाव उक्किट्ठसरीरा । तं इच्छामि णं देवाणुप्पिया ! दोवई देवीं इहमाणीयं । तए णं पुव्वसंगइए देवे पउमनाभं एवं वयासी - नो खलु देवाणुप्पिया ! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं दोवई देवी पंचपंडवे मोत्तूणं अन्नेणं पुरिसेणं सद्धिं उरालाई जाव विहरिस्सइ । तहावि य णं अहं तव पिययाए दोवरं देवि इहं हन्यमाणेमि त्तिकट्टु पउमनाभं आपुच्छइ २ ताए उक्किट्ठाए जाब लवणसमुदं मज्झमज्झेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए | तेणं कालेणं २ हत्थिणाउरे नयरे जुहिट्ठिल्ले राया दोवईए देवीए सद्धिं उपि आगासतलगंसि सुहृपसुत्ते यावि होत्था | तए णं से पुव्वसंगइए देवे जेणेव जुहिट्ठिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवईए देवीए ओसोर्वणियं दलयइ २ दोवई देविं गिण्es २ ताए उक्ट्ठिाए जाव जेणेव अवरकंका जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ २ पउमनाभस्स भवणंसि असोगवणियाए दोवई देविं ठावेइ २ ओसोवणि अवहरइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ एवं वयासी एस णं देवाणुपिया ! मए हत्थिणाउराओ दोवई देवी इहं हव्वमाणीया तव असोगवणियाए चिट्ठइ । अओ परं तुमं जाणसि चिकट्टु जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं सा दोवई देवी तओ मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं वयासी - नो खलु अम्हं ऐसे संए भवणे नो खलु एसा अम्हं सया असोगवणिया । तं न नज्जइ णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रन्नो असोगवणियं साहरिय तिकट्टु ओहयमणसंकप्पा जाव झियायइ । तए णं से पउमनाभे राया व्हाए जाव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवरं देविं ओहय जाव झियायमाणिं पासइ २ एवं वयासी - किन्नं तुमं देवाणुप्पिए ! ओहय जाव
६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
—
37
www.umaragyanbhandar.com