________________
नायाधम्मक हाओ
XVI.127
ते वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तए णं से पंडू राया कोटुंबिय पुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुपिया ! इत्थिणाउरे पंचन्हं पंडवाणं पंच पासायवर्डिसए कारेहि अब्भुग्गयमूसिय वण्णओ जाव पडिरूवे । तए णं ते कोडुंबियपुरिसा पडिसुर्णेति जाव कारवेंति । तए णं से पंडू राया पंचहिं पंडवेहिं दोवईए देवीए सार्द्धं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हत्थिणाउरे तेणेव उवागए। तए णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे का रेह अणेगथंर्भसय तदेव जाव पश्चप्पिणंति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छंति । तए णं पंडूराया ते वासुदेवपामोक्खे जाव आगए जाणित्ता हट्ठतुट्ठे हाए कयबलिकम्मे जहा दुवए जाव जहारिहं आवासे दलयइ । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव सय २ आवासां तेणेव उवागच्छंति तव जाव विहरति । तए णं से पंडूराया हस्थिणाउरं नयरं अणुपविसइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासीतुम्भे णं देवाणुप्पिया ! विपुलं असणं ४ तद्देव जाव उवर्णेति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता तं विपुलं असणं ४ तदेव जाव विहरति । तए णं से पंडूराया ते पंचपंडवे दोवई च देविं पट्टयं दुरुहेइ २ सीया पीएहिं कलसेहिं पहावेईं २ कल्लाणर्करं करेइ २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असणेणं ४ पुप्फवत्थेणं सक्कारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं ताई वासुदेवपामोक्खाईं बहूई जाव पडिगयाई ।
(127) तए णं ते पंच पंडवा दोवईए देवीए सार्द्धं कल्लाकलिं वारंवारेणं उरालाई भोगभोगाईं जाव विहरति । तए णं से पंडू राया अन्नया कयाइं पंचहिं पंडवेहिं कोंतीए देवीए दोवईए य सार्द्धं अंतोअंतेउरपरियालसद्धिं संपरिवुडे सीहासणवरगए यावि विहरइ । इमं च णं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
34