________________
33
-XVI.128]
नायाधम्मकहाश्रो विसयविसुद्धरिमियगंभीरमहुरभाणिया सा तेसिं सम्धेसिं पस्थिवाणं अम्मापिउवंससप्तसमित्यगोविकंतिकंतिबहुविहआगममाहप्पल्वजोव्वणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ । पढमं ताव बहिपुंगवाणं दसंदसारवरवीरपुरिसतिलोकबलवगाणं सत्तुसयसहस्समाणावमदगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूवजोठवणगुणलावण्णकित्तिया कित्तणं करेइ । तओ पुर्ण उग्गसेणमाईणं जायवाणं भणइसोहगरूवकलिए वरेहि वरपुरिसगंधहत्थीणं । जो हु ते लोएं होइ हिययदइओ ॥ तए णं सा दोवई रायवरकन्नगा बहूणं रायवरसहस्साणं मज्झमझेणं समइच्छमाणी २ पुवकयनियाणणं चोइजमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छइ २ ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढिए करेइ २ एवं वयासी - एए णं मए पंच पंडवा बरिया । तए णं ताई वासुदेवपामोक्खाई बहूणि रायसहस्साणि महया २ सद्देणं उग्धोसेमाणाई २ एवं वयंति - सुवरियं खलु भो! दोवईए रायवरकमाए त्तिक१ सयंवरमंडवाओ पडिनिक्खमंति २ जेणेव सया २ अवासा तेणेव उवागच्छति । तए णं धट्टर्जुणकुमारे पंच पंडवे दोवई च रायवरकन्नगं चाउरघंटं आसरहं दुरूहेइ २ कंपिल्लपुरं मझमझेणं जाव सयं भवणं अणुपविसइ । तए णं दुवए राया पंचपंडवे दोवई २ पट्टयं दुरूहेइ २ सेयापीयएहिं कलसेहिं मजावेइ २ अग्गिहोमं करीवेइ पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं करीवेइ । तए णं से दुवए राया दोवईए २ इमं एयारूवं पीइदाणं दलयइ तंजहा - अट्ठ हिरण्णकोडीओ जाव पेसणकारीओ दासचेडीओ अन्नं च विपुलं धणकणग जाव दलयइ । तए णं से दुवए राया ताई वासुदेवपामोक्खाइं विपुलेणं. असणपाणखाइमसाइमेणं वत्थगंध जाव पडिविसजेइ ।
(126) तए णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं राय. सहस्साणं करयल जाव एवं वयासी- एवं खलु देवाणुप्पिया ! हस्थिणाउरे नयरे पंचण्डं पंडवाणं दोवईए य देवीए कल्लाणकरे भविस्तइ । तं तुम्भे णं देवाणुप्पिया ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह । तए णं Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com