________________
नावाचामबहामो PXVI.11 मह खंडधडगं च गहाय मारामुक विव काए जामेव दिसि पाउम्मूए तामेव दिसिं पडिगए । तए णं सा सूमालिया जाव गए गं से दमग. पुरिसे तिकट्टु ओहयमणसंकप्पा जाव झियायइ।
___(118) सए णं सा भद्दा कल्लं पाउप्पभायाए दालचेहिं सदावेद जाव सागरदत्तस्स एयमहूं निवेदेइ । तए णं से सागरदले तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छद २ सूमालियं दारियं अंके निवेसेइ २ एवं वयासी-अहो णं तुमं पुत्ता ! पुरापोराणाणं कम्माण जाव पवणुब्भवमाणी विहरसि। तं मा गं तुमं पुत्ता! ओहयमणसंकप्पा जाव झियाहि । तुमं णं पुत्ता ! मम महाणसंसि विपुलं असणं ४ जहा पोटिला जाव परिभाषमाणी विहराहि । तए णं सा सूमालिया दारिया पयमद्वं परिसुणेइ २ महाणससि विपुलं असणं ४ जाव दलमाणी विहरद । तेणं कालेणं २ गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए मुख्ययाओ तहेव समोसढाओ तहेव संघाउओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभेत्ता एवं क्यासी- एवं खलु अजाओ! अहं सागरस्स अणिट्ठा जाव अमणामा । नेच्छा णं सागरए दारए मम नामं वा जाव परिमोगं वा । मस्स जस्स वि व गं देजामि तस्स तस्स वि यणं अणिट्ठा जाव अमणामा भवामि । तुम्मे य णं अज्जाओ! बहुनायायो एवं जहा पोट्टिला जाव उवलद्धे णं जेणं अहं सागरस्स दारगस्स इट्टा कंती जाव भवेन्नामि । अजाओ तहेव भणंति तहेव साविया जाया तहेब चिंता तहेव सागरदत्तस्स आपुच्छइ जाव गोवालियाणं अंतियं पव्वदया। तए णं सा सूमालिया अजा जाया इरियांसमिया जाव गुत्तबमयारिणी बहूहिं चउत्थछट्टट्ठम जाव विहरइ | तए ण सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अन्नाओ तेणेव उवागच्छइ २ वंदई नमसइ २ एवं वयासी - इच्छामि णं अजाओ! तुब्भेहिं अब्भणुनाया समाणी चंपाए बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछटेणं अणिक्खितेणं तवोकम्मेणं सुराभिमुही आयावेमाणी विहरित्तए । तए णं ताओ गोवालियाओ अजाओ सूमालियं एवं वयासी-अम्हे णं अनो!
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com