________________
23
-XVL1171 नायाधम्मकहाओ घडगं च से एगंते एडेह. २ अलंकारियकम्मं कारेह २ पहायं कयबलिकम्म जाव सव्वालंकारविभूसियं करेह २ मणुन्नं असणं ४ भोयावेह मम अंतियं उवणेह । तए णं ते कोडुंबियपुरिसा जाव पडिमुणेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २. तं दममपुरिसं असणेणं ४ उर्वप्पलोभंति २ सयं गिहं अणुप्पवेसिंति २ तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगते एडेंति । तए णं से. दमगपुरिसे. तंसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणसि महया २ सद्देणं आरसइ । तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियसहं सोचा निसम्म कोडुंबियपुरिसे एवं वयासी-किन्नं देवाणुप्पिया ! एस दमगपुरिसे महया २ सहेणं आरसइ ? तए णं ते. कोडुंबियपुरिसा एवं वयासी- एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणंसि महया २ सहेणं आरसइ । तए णं से सागरदत्ते २ ते कोडंबियपुरिसे एवं वयासी- मा गं तुब्भे देवाणुप्पिया ! एयस्स दमगस्स तं खंडगं जाव एडेह पासे से ठवेह जहा णं पत्तियं भवइ । ते तहेव ठावेंति २ तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तेल्लेहिं अभिगेंति अभिगिए समाणे सुरभिणा गंधैवट्टएणं गाय उवट्टति २ उसिणोदगणं गंधोदएणं ण्हाणेति सीओदगेणं ग्रहाणेति. पम्हलसुकुमालगंधकासाइए गायाइं लूहति २ हंसलक्खणं पड़गसाडगं परिहेति २ सव्वालंकारविभूसियं करेंति २ विपुलं असणं ४ भोयावेंति २ सागरदत्तस्स समीवे उवणेति । तए णं से सागरदत्ते २ सूमालियं दारियं व्हायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरिसं एवं वयासी - एस णं देवाणुप्पिया ! मम धूया इट्ठा । एयं णं अहं तव भारियत्ताए दलयामि भदियाए भद्दओ भवेज्जासि । तए णं से दमगपुरिसे सागरदत्तस्स एयमढे पडिसुणेइ २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसइ सूमालियाए दारियाए सद्धिं तलिमंसि निवजइ । तए णं से दमगपुरिसे सूमालेियाए इमं एयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुढेइ २ वासघराओ निग्गच्छइ २ खंड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com