________________
नायाधम्मकहाओ [XVI.117सूमालियाए दारियाए एयमह सोच्चा जेणेव सागरदत्ते २ तेणेव उवागच्छइ २ सागरदत्तस्स एयमé निवेदेइ । तए णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते ४ जाव मिसिमिसेमाणे जेणेव जिणदत्तस्स २ गिहे तेणेव उवागच्छइ २ जिणदत्तं २ एवं वयासी - किन्नं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिहदोसवडियं पइवयं विप्पजहाय इहमागए ? बहूाहिं खिज्जणियाहि य रुंटणियाहि य उपालंभइ । तए णं जिणदत्ते सागरदत्तस्स २ एयमहूं सोचा जणेव सागरए तेणेव उवागच्छइ. २ सागरं दारयं एवं वयासी- दुटु णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागच्छंतेणं । तं गच्छह णं तुमं पुत्ता! एवमवि गए सागरदत्तस्स गिहे । तए णं से सागरए जिणदत्तं एवं क्यासी - अवियाई अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पंवायं वा जलप्पवायं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा विहाणसं वा गिद्धपटुं वा पव्वजं वा विदेसगमणं वा अन्भुवगच्छेजा नो खलु अहं सागरदत्तस्स गिहें गच्छेज्जा। तए णं से सागरदत्ते २ कुइंतरियाए सागरस्स एयमहँ निसामेइ २ लजिए विलीए विड्डे जिणदत्तस्स २ गिहाओ पडिनिक्खमइ २ जेणेव सए गिहे तेणेव उवागच्छइ २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेइ २ एवं वयासी - किन्नं तव पुत्ता ! सागरएणं दारएणं ? अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा मामा भविस्ससि त्ति सूमालियं दारियं ताहिं इट्टाहिं जाव वग्गूहिं समासासेइ २ पडिविसजेइ । नए णं से सागरदत्ते २ अन्नया उप्पि आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठइ । तए णं से सांगरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडमल्लगखंडघडगहत्थगयं मच्छियासहस्सेहिं जाव अभिजमाणमग्गं । तए णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सदावेइ २ एवं बयासी - तुम्भे णं देवाणुप्पिया ! एयं दमगपुरिसं विपुलेणं. असणेणं ४ पडिलाभेह गिहं अणुप्पविसेह २ खंडमध्वगं खंड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com