________________
- XVI.112] नायाधम्मकहाओ अभोजं विसभूयं जाणित्ता धम्मरेइं अणगारं एवं वयासी :- जइ णं तुमं देवाणुप्पिया ! एयं सालइयं जाव नेहावगाढं आहारेसि तो गं तुम अकाले चेव जीवियाओ ववरोविज्जसि । तं मा णं तुम देवाणुप्पिया ! इमं सालइयं जाव आहारेसि मा णं तुमं अकाले चेव जीवियाओ ववरोविजसि । तं गच्छह णं तुमं देवाणुप्पिया ! इमं सालइयं एगंतमणावाए अचित्ते थंडिल्ले परिवेहि २ अन्नं फासुयं एसणिजं असणं ४ पडि, गाहेत्ता आहारं आहारहि । तए णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ २ सुभूमिभागाओ उजाणाओ अदूरसामंते थंडिल्लं पडिलेहेइ २ ताओ सालइयाओ एगं बिंदुगं गहाय २ थंडिल्लंसि निसिरइ । तए णं तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूया जा जहा य णं पिपीलिगा आहारेइ सा णं तहा अकाले चेव जीवियाओ ववरोविजइ । तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झथिए ४- जइ ताव इमस्स सालइयस्स जाव एगमि बिंदुयंमि पक्खित्तंमि अणेगाइं पिपीलिगासहस्साई ववरोविजंति तं जइ णं अहं एयं सालइयं थंडिलंसि सव्वं निसिरामि तो गं बहूणं पाणाणं ४ वहकरणं भविस्सइ । तं सेयं खलु मम ऐयं सालइयं जाव नेहावगाढं सयमेव आहरित्तए मम चेव एएणं सरीरएणं निज्जाउ त्तिकटु एवं संपेहेइ २ मुहपोत्तियं २ पडिलेहेइ २ ससीसोवरियं कायं पमज्जेइ २ तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूएणं अप्पाणएणं सव्वं सरीरकोहगंसि पक्खिवइ । तए णं तस्स धम्मरुइयस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणसि सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा। तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु आयारभंडगं एगंते ठावेइ २ थंडिल्लं पडिलेहेइ २ दब्भसंथारगं संथारेइ २ दब्भसंथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसणे करयलपरिग्गहियं एवं वयासी- नमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com