________________
नायाधम्मकहाओ [XVI.112णं धम्मघोसाणं थेराणं मम धम्मायरियाणं मम धम्मोवएसगाणं पुटिव पि णं मए धम्मघोसाणं थेराणं अंतिए सम्वे पाणाइवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे इयाणिं पि णं अहं तोर्स चेव भगवंताणं अंतिएं सव्वं पाणाइवायं पञ्चक्खामि जाव परिग्गरं पञ्चक्खामि जावजीवाए जहा खंदओ जाव चरिमेहिं उस्सासहिं वोसिरामि त्तिकटु आलोइयपडिते समाहिपत्ते कालगए । तए णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गंथे सदावेंति २ एवं वयासी- एवं खलु देवाणुप्पिया! धम्मरुइस्स अणगारस्स मासक्खमणपारणगंसि सालइयस्स जाव नेहावगाढस्स निसिरणट्ठयाए बहिया निग्गए चिरावेइ ।तं गच्छह णं तुम्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेह । तए णं ते समणा निग्गंथा जाव पडिसुणेति २ धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमांत २ धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइयस्स अणगारस्स सरीरगं निप्पाणं निच्चेझैं जीवविप्पजढं पासंति २ हा हा! अहो ! अकजमितिकट्टु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिकमंति २ एवं वयासीएवं खलु अम्हे तुभं अंतियाओ पडिनिक्खमामो २ सुभूमिभागस्स उजाणस्स परिपेरतेणं धम्मरुइस्स अणगाररस सव्वं जाव करेमाणा जेणेव थंडिल्ले तेणेव उवागच्छामो जाव इहं हव्वमागया । तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए । तए णं धम्मघोसा थेरा पुवगए उवओगं गच्छति २ समणे निग्गंथे निग्गंथीओ य सदावेंति २ एवं वयासी - एवं खलु अजो ! मम अंतेवासी धम्मरुई नामं अणगारे पगइमदए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहं अणुपविसंइ । तए णं सा नागसिरी माइणी जाव निसिरइ । तए णं से धम्मरुई अणगारे अहापजत्समित्तिकटु जाव कालं अणवकंखमाणे विहरइ । से णं धम्मरुई अणगारे बहूणि वासाणि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com