SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ८८ [ સિદ્ધિદાયક મંત્રસંગ્રહ गुरुपायं गुरुपादं, गजराजगति खलु नमति गरागम् । तस्य ग्रहरोगमारी-सुदुष्टकुष्ठा न प्रभवन्ति ॥७॥ भूगलमालमुकुट-स्थितमणिमालामयूखशुचिपादम् । यो नमति तस्य नित्यं, दुष्टजरा यान्त्युपशामम् ॥८॥ तिष्ठतु दूरे मन्त्र-स्तव सन् मम तव भक्त्या । सर्वमपूर्व सिध्यति, क्षीयते पायं भवाराणम् ॥९॥ अथवा दूरे भक्ति-स्तव प्रणामोऽपि बहुफलो भवति । संसारपारकरणे, सुवानपात्रमिव जानीहि ॥ १० ॥ दर्शनदर्शनदं तद, दर्शन लब्ध्वा शुद्धबुद्ध्या । नरतिवयि जीवा-गमनं भ्रमणं च न लभन्ते ॥११॥ गुरुमानं गुरुमान-शुरुमानं ये खलु सुददति सुगुरुभ्यः । ते दुःखभबने भवने, प्राप्नुवन्ति न दुःखदौर्गत्ये ॥१२॥ तब समक्त्वे लब्धे, लब्धः सिद्धेः शुद्धा॰ नु। रत्ने रले प्राप्ते, यथा सुलभा ऋद्धसंगप्तिः ॥१३ ॥ शुभवर्षे न.चरणे. चिन्तामणिकल्मादपाम्प्रधिके । ६.ब्धे सिद्धि मृद्धे, लमममुग्धं त्रिजगत्सारम् ॥१४ ।। स्वामिन्द ! शिवयं, नता श्रुत्वा जीवास्त्वां प्राप्ताः । प्राप्त जा, जाननहाय कुशलगम् ॥ १५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy