________________
स्तोत्रसंग्रह]
एवं सेवंतेणं, तुहसुहगुणकित्तणं मए विहिरं । वा देसु मे सुकुसलं, भवे भवे पास ! जिणचंद ! ॥२०॥ इअ थुओ सुहओ गुणसंजुओ, ससिगणंबरसुंदरतावणो । स उसग्गहरस्स दलेहि सो, दिसउ तेअसुसायरसंपयं ॥२१॥
छाया उपसर्गहरं पार्श्व, वन्दित्वा नन्दित्वा गुणानामावाप्तम् । मतिसुरसूरि सरि, स्तोष्ये दोषं विमुच्यैव यथा महामहिममहार्य, पार्श्व वन्दे कर्मघनमुक्तम् । तथा मम गुरुक्रमयुगलं, स्तोष्यामि सुस्वामिनं भृत्य इव ॥२॥ संसारसारभूतं, कामं नाम धरन्ति निजहृदये । विषधरविषनिर्णाशं, धन्याः पुण्या लभन्ते सुखम् ॥३॥ शारदशशिसङ्काशं, वदनं नयनोत्पलाम्यां वरमासम् । करोति कुकर्मविनाशं, मङ्गलकल्याणकावासम् ॥४॥ विषधरस्फुलिङ्गमन्त्रं, कुग्रहग्रहगृहीतविहितपूर्वत्वम् । कुवलयकुवलयकान्तं, मुखं सुखं दिशतु अत्यन्तम् ॥५||युगलम्। गुरुगुरुगुणमणिमालां, कण्ठे धारयति यः सदा मनुजः। स सुभगो दुर्मगो न, शिवं वृणोति हरति दुःखदाहम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com