SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्तोत्रसंग्रह] एवं सेवंतेणं, तुहसुहगुणकित्तणं मए विहिरं । वा देसु मे सुकुसलं, भवे भवे पास ! जिणचंद ! ॥२०॥ इअ थुओ सुहओ गुणसंजुओ, ससिगणंबरसुंदरतावणो । स उसग्गहरस्स दलेहि सो, दिसउ तेअसुसायरसंपयं ॥२१॥ छाया उपसर्गहरं पार्श्व, वन्दित्वा नन्दित्वा गुणानामावाप्तम् । मतिसुरसूरि सरि, स्तोष्ये दोषं विमुच्यैव यथा महामहिममहार्य, पार्श्व वन्दे कर्मघनमुक्तम् । तथा मम गुरुक्रमयुगलं, स्तोष्यामि सुस्वामिनं भृत्य इव ॥२॥ संसारसारभूतं, कामं नाम धरन्ति निजहृदये । विषधरविषनिर्णाशं, धन्याः पुण्या लभन्ते सुखम् ॥३॥ शारदशशिसङ्काशं, वदनं नयनोत्पलाम्यां वरमासम् । करोति कुकर्मविनाशं, मङ्गलकल्याणकावासम् ॥४॥ विषधरस्फुलिङ्गमन्त्रं, कुग्रहग्रहगृहीतविहितपूर्वत्वम् । कुवलयकुवलयकान्तं, मुखं सुखं दिशतु अत्यन्तम् ॥५||युगलम्। गुरुगुरुगुणमणिमालां, कण्ठे धारयति यः सदा मनुजः। स सुभगो दुर्मगो न, शिवं वृणोति हरति दुःखदाहम् ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy