________________
૯૬
[ સિદ્ધિદાયક મંત્રસંગ્રહ
11 2011
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
अहवा दूरेभत्ती, तुज्झ पणामो वि बहुफलो होइ । संसारपारकरणे, सुजाणवत्तु व्व जाणाहि दंसणदंसणदं तव, दंसणयं लघु ( लघ्घूण ) सुद्धबुद्धीए । नरतिरिए वि जीवा, गमणं भनणं व न लहंति गुरुमाणं गुरुमाणं, गुरुमाणं जेहु दिति सुगुरूणं । ते दुभवणे भवणे, पार्वति न दुक्खदोगचं तु सम्मत्ते लध्धे, लद्धं सिद्धोइ सुद्धमुद्वाणं । रयणे रणे पत्ते, जह सुलहा रिद्धिसंपत्ती सुहवरणे तुहचरणे, चित्तामणि कप्पपायवन्भहिए । बद्धे सिद्धिसमिद्धे, लद्धममुद्धं तिजयसारं सामी ! कामियदायं, नच्चा सुच्चा जिआ तुमं पत्ता | पावंति अविग्वेणं, सिग्वमहग्वं कुसलवग्गं तिब्वायरेण भव्वा, तुह मुहकमलाउले हि असम्मत्ता | पावंति पापहीणा, जीवा अयरामरं ठाणं इसंधुओ महायस ! नियजस करपयापाविअसुसोम ! | नियमइणो अणुसारा, सारगुणा ते सरंतेण तुह सुहपयगपचित्तेण, भत्तिन्भरनिब्मरेण हिअयेण । अह देहि मे हिअरं, सुचरणसरणं निरावरणं ।। १८ । जुअलं । बहुरम्मधम्मदेसण-सुणणे धुणणे वि दुलह सम्मत्तो । या देव ! दिज्ज बोर्डि, सोहि कोहिंडह भवंमि
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
।
॥ १९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
॥
११ ॥