________________
સ્તાત્રસ ગ્રહ
श्री तेजः सागरमुनिप्रणीतंश्रीउपसर्ग हर स्तोत्रपादपूर्त्तिरूपं श्रीपार्श्वस्तोत्रम्
उग्गहरं पासं, बंदिअ नंदिअ गुणाण आवासं । मसुरसूरि सूरि, थोसं दोसं त्रिमुत्तूगं जहमहमहिममहवं, पासं वंदामि कम्तणमुक्कं । तह महगुरुकमजुअलं, थोपामि सुममिभिच्चुत्र संसारसारभूअं, कामं नामं घरंति निअरिअए । विपहरविनिन्नासं, धन्ना पुत्रा लहंति सुहं सारयस सिसंकासं, वगणं नयणुप्पलेहिं वरमासं । कुणइ कुकम्मविणासं, मंगलकल्लाणआवासं विसहरफुलिंगमंत, कुग्गहगहग हि अविधिअपुव्वचं । कुत्रलय कुवलयतं, मुहं सुहं दिपउ अचंतं गुरुगुरुगुणमणिमालं, कंठे धारेइ जो सया मणुओ । सो सुहगो दुहगो णो, सित्रं वरह हरइ दुहदाहं पुरुपायं गुरुपायं, गयरायगई हु नमइ गयराअं । तस्म गइरोगमारी, - सुदुङकुट्टा न पहवंति भूवालमालमउड-द्वि अमणिमाला मऊह सुइपायं । जो नमह तस्स निचं, दुट्ठजरा जंति उवनामं चिकू दूरे मंडो, तुह संतो मज्झ तुज्झ मचीए । सव्त्रमपुत्रं सिज्झर, झिज्झर पात्रं मत्रारावं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
૫
॥ १ ॥
॥ २ ॥
11 3 11
॥४॥
114 11
॥ ६ ॥
॥ ७ ॥
116 11
॥ ९ ॥
www.umaragyanbhandar.com