________________
તંત્રસંગ્રહ
दीवारेण भव्यास्तव मुखकालाजुलेरसमाप्ताः । प्राप्नुवन्ति पापहोना, जीया अजरामरं स्थानम् ॥१६॥ इति स्तुतो महायशो ! निजयशस्करप्रकरप्राप्तसुसोम! । निजमतेरनुसारात, सारगुणांस्त्व स्मरता ॥ १७ ॥ तव शुभपदगतचितेन, भक्तिनरनिभेरेग हृदयेन । अथ देहि मे हितकर, सुवरगशरणं निरावागम् ।। १८ । युगलम् । बहुरम्पघदेशन-श्रयणे स्तवनेऽपि दुर्लभं सम्यक्त्वम् । तदेव ! देया बोधि, शुद्धि को हिण्डति भवे ? ॥१९॥ एवं सेवमानेन तव, शुभ युगकीर्तनं मया विहितम् । तइदस्य मे सुकुचलं स्वभवे भो पार्थ ! जिनचन्द्र! ॥२० ।। इति स्तुतः सुखदोगुणसंयुतः, शशिमणांवरसुन्दरतापनः । सन् उपसर्गहरस्य दलेः स, दिवतु ते जासुसागरः सम्पदम् ॥२१॥ पूर्वाचार्यप्रणीतं पद्मावत्यष्टकम् ।
(सगूधरावृत्तम् ) श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिबालाकरालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! । व्याघोहल्कामहस्रज्वलदनलशिखालोलपाशाङ्कुशाध्ये !, ॐ क्रो हो मन्त्ररूपे ! धपितकलिमले ! रक्ष मां देवि १ पो!१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com