________________
સ્તાત્રસંગ્રહ
૮૧
भूतानि पापानि शाम्यन्तु दुरितानि शत्रवः पराङ्मुखा भवन्तु
स्वाहा ।
॥ १ ॥
॥ २ ॥
श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यात्मराश्रीश मुकुटाभ्यर्चिताये शान्तिः शान्तिकरः श्रीमान् शान्ति दिशतु मे गुरुः । शान्विरेव सदा तेषां येषां शान्तिर्गृहे गृहे उन्मृष्टरिष्ट-दुष्टग्रहगति - दुःस्वप्न - दुर्निमित्तादि । संपादितहितसम्प - नामग्रहणं जयति शान्तेः ॥ ३ ॥ श्रीमच्च जगज्जनपद- राजाधिप - राजमन्निवेशानाम् । गोष्ठिक - पुर मुख्याणां व्याहरणैर्व्याहरेच्छान्तिम् ॥ ४ ॥
श्री श्रम सङ्घस्य शान्तिर्भवतु, श्रीपौरजनस्य शान्तिर्भवतु, श्रीजनपद- शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु, श्रा राजसन्निवेशानां शान्तिर्भवतु, श्रीगोष्ठिकानां शान्तिर्भवतु, श्रीपौरमुख्याणां शान्तिर्भवतु, श्रीब्रह्म जोकस्य शान्तिर्भवतु, ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा ।
पप शान्ति: प्रतिष्ठा - यात्रा - स्नात्राद्यवमानेषु शान्तिकल्ल गृहीत्वा कुल-चन्दन- कर्पूरा-गरुधू -वाम-कुराञ्जलिसने : स्नात्रचतुष्किकायां श्रीमसमेतः शुचिशुचित्रपुः पुष्प - वस्त्र -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com