SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ૮૨ [ સિદ્ધિદાયક મંત્રસંગ્રહ चन्दना-ऽऽभरणालङ्कतः पुषमालां कण्ठे कृत्वा शान्तिमुद्घोष. यित्वा शान्तिपानीयं मस्तके दातव्यमिति । नृत्यन्ति नित्य मणिपुष्पार्ष, सृजन्ति गायंति च मङ्गलानि । स्तोत्राणि गोत्राणि पठंति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके । शिवमस्तु सर्वजगतः, परिहि तनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाश, सर्वत्र सुखीभवतु लोकः ॥ २ ॥ अहं विस्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्ह सिवं तुम्ह सिंव, असिवोवसमं सिंच भवतु ॥३॥ स्वाहा उपसर्गाः क्षयं यान्ति, छिद्यन्ते विनवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याण कारणम् ।। प्रधानं सर्वधर्माणां, जैन जयति शासनम् श्रीजिनपञ्जरस्तोत्रम्॥ ॐ ह्री श्री अहँ श्रीपरमात्मने नमः । ॐ ऐं नमः श्रीगुसपशाम्बुजेभ्यो नमः । ॐ ह्री श्री अहं अभ्यो नमो नमः । ॐ ह्री श्री अ सिद्धेभ्यो नमो नमः। ॐ ही श्री अहं आचार्येभ्यो नमो नमः । ॐ ही श्री अई उपाध्यायेभ्यो नमो नमः ॥ ॐ ह्री श्री अ गौतमस्वामीप्रमुखसर्वसाधुभ्यो नमो नमः ॥१॥ - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy