________________
[ સિદ્ધિદાયક મંત્રસંગ્રહ
ॐ हो श्री धृति-भति-कीर्ति-कान्नि-बुद्धि-लक्ष्मी-मेधाविद्यासाधनप्रवेशन-निवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः। ___ ॐ रोहिणी-प्रज्ञप्ति-शङ्खला-वनाङ्कुशी-अप्रैतिचक्रापुरुषदत्ता-काली-महाकाली गौरी-गांधारी-सर्वास्त्रामहाज्वालामानवी-वैरौटया-अच्छुप्ता-मॉनसी-महामानसी षोडश विद्या. देव्यो रक्षन्तु वा नित्य स्वाहा। ___ॐ आचार्योपाध्यायप्रभृतिचातुर्वर्ण्यस्य श्रीश्रमणसङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु। ____ ॐ ग्रहाश्चन्द्र-सूर्या-झारक-बुध-बृहस्पति--शुक्र--शनैश्वर-राहु-केतुसहिताः सलेोकपालाः सेोम-यम-वरुणकुबेरवासवाऽऽदित्य-स्कन्द-विनायकोपेता ये चाऽन्येऽपि ग्रामनगरक्षेत्रदेवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां, अक्षीणकोषकोष्ठागारा नरपतयश्च भवन्तु स्वाहा। ____ ॐ पुत्र-मित्र-भ्रात्-कलत्र-सुहृत--स्वजन--सम्बन्धिबन्धुवर्गसहिता नित्यं चाऽऽमोदप्रमोदकारिणः, अस्मिंश्च भूमण्डलायतननिवासी साधु-साध्वी-श्रावक-श्राविकाणां रोगोपसर्गव्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशानाय शान्तिर्भवतु ।
ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-माङ्गल्योत्सवाः सदा प्रादु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com