SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ स्तोत्रसंग्रह ] भवला मईदादिप्रभावा-दारोग्य - श्रधृति-मतिकरी क्लेशविध्वंसहेतुः || १ || भो भो मव्वलोकाः ! इह हि भरतैरावत विदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः, सुघोषाघण्टा चालनान्तरं सकलसुरासुरेन्द्रैः सह समागत्य, सविनयमर्हद्भट्टारकं गृहीत्वा गत्वा कनकाद्रिशृङ्गे, विहितजन्माभिषेकः शान्तिमुद्घोषयति, यथा ततोऽहं कृतानुकारमिति कृत्वा 'महाजनो येन गतः स पन्थाः' इति भव्यजनैः सह समेत्य, स्नात्रपीठे स्नात्रं विधाय, शान्तिमुद्धोपयामि, तत्पूजा - यात्रा - स्नात्रादिमहोत्सवानन्तरमिति कृत्वा कर्ण दत्त्वा निशम्यतां निशम्यतां स्वाहा । ७८ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिन त्रिलोकनाथा स्त्रि लोकमहिता त्रिलोक पूज्या स्त्रिलोकेश्वरास्त्रिलोकोद्यतकराः । ॐ ऋषभ - अजित - सम्भव - अभिनन्दन - सुमति - पद्मप्रभसुपार्श्व - चन्द्रप्रभ-सुविधि - शीतल श्रेषां वासुपूज्य - विमलअनन्त - धर्म - शान्ति - कन्धु - अर-मल्लि - मुनिसुव्रत- नमि- नेमि पार्श्व - वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा । ॐ मुनयो मुविप्रवरा रिपुविजय - दुर्भिक्ष- कावारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy