SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संहिता ] उपक्रमः उपसंहारः GOVERNMENT ORIENTAL LIBRARY, MYSORE प्रतिपाद्यविषयः ओम् ॥ अग्न आयाहि वीतये गुणानो हव्यदातये | नि होता सत्सि बर्हिषि ॥ त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानु जने ॥ मृगो न भीमः कुचरौ गिरिष्ठाः परावत औ जगन्था परस्याः । सृकं संशाय पविमिन्द्र तिग्मं विशत्रून् ताढि वि मृधो नुदस्व ॥ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्य अरिनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ एकविंशोऽध्यायः ॥ आद्यन्तकक्स २१०३ || उत्तराऋचः १४६५ ॥ 45 सपरिशिष्टपूर्वोत्तरार्चिकभेदेन विभक्तोऽयं सामसंहितार्चिकग्रन्थः । तत्र पूर्वार्थिके अग्नीन्द्रपवमानसूर्याः स्तूयन्ते । उत्तरार्चिके चैकैकशः पूर्वाचिक एवार्धाता ऋचः क्रमविशेषादरणपूर्वक मृगद्वयऋक्तितयात्मकसूक्तरूपतयाऽधीता दृश्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy