SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. प्रतिपाद्यविषयः-- शुक्लयजुर्वेदे कर्मकाण्डतयाऽवस्थितयोः संहिताशतपथब्राह्मणयोरयं संहिताभागः। अस्मिंश्च संहिताभागे ४० अध्यायास्सन्ति । तत्र १, २ अध्याययोः दर्शपूर्णमासौ, ३ये अन्वाधानाग्निहोत्राग्नयुपस्थानचातुर्मास्यानि, ४-९ अध्यायेषु अग्निष्टोमः, १०मे वाजपेयः, ११शे राजसूयः, १२-२० अध्यायेषु अग्निचयनम्, २१-२३ अध्यायेषु सौत्रामणी, २४–२७ अध्यायेषु अश्वमेधः, २८-३३ अध्यायेपु तत्रतत्र विप्रकोर्णा लिङ्गविनियोज्या अनारभ्याधीता मन्त्राः, ३४-३५ अध्याययोः पुरुषमेधः, ३६ शे शान्तिः, ३७-३९ अध्यायेषु प्रवर्ग्यः ४० शे ब्रह्मविद्या चाभिधीयन्ते ॥ वक्तव्यावशेषः कोशेऽस्मिन् शुक्लयजुर्वेदीया काण्वसंहिता समग्रा दृश्यते । अस्यास्संहितायाः शुक्लयजुर्वेद इत्यभिधानं च आध्वर्यवहौत्रमन्त्राणामसंकरेणाभिधानात्प्रवृत्तम् । कृष्णयजुस्संहितायां तु तेषां मन्त्राणां विप्रकीर्णतया पाठेन बुद्धिमालिन्यहेतुतया तादृशं नाम प्रावर्ततेति पौराणिकी कथा। शुक्लयजुस्संहिताप्रवर्तकेषु पञ्चदशस्वन्यतमेन महामुनिना कण्वेन प्रवर्तितेयं संहिता तदीया व्यपदिश्यते ॥ No. 41 (3234/1). * सामसंहितार्चिकः. Sāma-sambitā-ārchikah. Substance-Palm-leaf. Age of Ms.--Seemes to be old. Size-171x1 inches. • Condition of Ms.--Leaves in Character—Grantha. _agood condition. Folios-1-55. Correct or incorrect- Almost correct. Lines on a page-9. Complete or incomplete.Letters in a line-70. _complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy