SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ संहिता] GOVERNMENT ORIENTAL LIBRARY, MYSORE 43 __No. 40 (3325). शुक्लयजुस्संहिता काण्वीया. Sukla-yajus-sambitā. Kāņvapāthah. Substance-Palm-leaf. | Age of Ms.--Old. Size-181 x 1 inches. Condition of Ms.--Good. Character-Grantha. Correct or incorrect- Almost Folios-178. " correct. Lines on a page-7. . Complete or incompleteLetters in a line-56. । Complete. उपक्रमः प्रनो यच्छत्वर्यमा प्रपूषाः प्रसरस्वती प्रवाग्देवी ददातु नः अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय वाचं विष्णुं सरस्वती सवितारं च वाजिनम्। ओंभूर्भुवस्स्वः। तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ___ ओम् ॥ इषे वोर्जे त्वा वायवस्स्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥ . उपसंहार ___ अग्ने नय॑ सुपा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥ ____ओं ॥ ईशावास्यमित्येकानुवाके अष्टादश ॥ इति वाजसनेयान्तर्गते काण्वीये शुक्लयजुर्वेदाम्नायपाठे चत्वारिंशोऽ:, ध्यायः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy