SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 705 राज्यन्तयामे नाडी द्वे सन्ध्यायाः काल उच्यते । दर्शनाद्रविरेखायास्तदन्तो मुनिभिस्स्मृतः ॥ रविरेखाया दर्शनाद्युपलक्षितः कालः सन्ध्येत्यर्थः । स्मृत्यन्तरे मुहूर्तमुदयात्पूर्व मुहूर्तमुदयात्परम् । सन्ध्याकालः स विज्ञेयः सायाह्न तु विपर्ययः ॥ अत एव काले च वन्दिता सन्ध्या सा सन्ध्या फलदायिनी । अकाले निष्फला ज्ञेया सन्ध्या वन्ध्या वधूरिव ॥ उपसंहारः मित्रो देवेष्विति । मित्रो भगवा . . . . . द्योतमानमनुष्येषु मध्ये यो जनः वृक्तबहिषे वृक्तं लून बाहयेन सः, बहिर्लवनासादनपूर्वक हविषो दाता ऋत्विगित्यर्थः, तस्मै इष्टव्रताः इष्टानि कल्याणानि याभिः सिध्यन्ति ॥ प्रतिपाद्यविषयः अत्र प्रयोगप्रमाणोपन्यासपूर्वकं तत्तन्मन्त्रऋषिदेवताच्छन्दोनिरूपणपूर्वकं च बदवसंध्यावन्दनोपयुक्तमन्त्राणां अद्वैतसंप्रदायमनुसृत्य विस्तरेण विवरणं कृतम् ॥ वक्तव्यविशेषः एतत्कोशान्ते 69-71 पत्रेषु श्रौतस्मातपौराणाचमनलक्षणानि लिखितानि दृश्यन्ते । No. 632 कोशे तत्तत्पत्राञ्चलेषु विद्यारण्यभाष्यमिति लेखदर्शनात्प्रायस्तत्समानानुपूर्ध्या एवात्र दर्शनादिदं विद्यारण्यप्रणीतमिति निर्दिष्टम् ॥ D.C.I. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy