SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. प्रतिपाद्यविषयः अत्राद्वैतसम्प्रदायानुसारेण प्रातर्मध्याह्नसायंसन्ध्यावन्दनेषूपयुक्ता. ना मन्त्राणां अर्थः सम्यक् विशदीकृतो दृश्यते ॥ वक्तव्यविशेषः-- अमुद्रितमिदं भाष्यम् । No. 629 कोशान्तरे तु इदं भाष्यं लौहित्यनीलकण्ठप्रणीतमिति प्रतिज्ञातमेतत्समानानुपूर्वकं दृश्यते । अत्र त्वन्ते विद्यारण्यकृतमिति लेखनं दृश्यत । अतः कर्तृनामधेयसंशयचिह्न निर्दिष्टम् ॥ No. 631 (3096). * सन्ध्यावन्दनमन्त्रभाष्यं सप्रयोगम्. * Sandhyavandanamatrabhāsyam. Auther-Vidyaranya. Letters in a line-36. Substance-Palm-leaf. Age of Ms.-Old. Size-134 x 1 inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrect correct. Folios-68. Complete or incompleteLines on a page-5. Incomplete. Subject in brief :-- This commentary by Vidyāraṇya explains the mantras of the Rk Sandhyopāsanā, authoritatively indicating their application and pointing out the Rşi, Devatā and Chandas of every mantra. उपक्रमः अथ सन्ध्याविधिरुच्यते । आदौ सन्ध्याशब्दार्थनिर्णयः । दक्षः अहोरात्रस्य या सन्धिः सूर्यनक्षत्रवर्जिता। सा च सन्ध्या समाख्याता मुनिभिस्तत्त्वदार्शभिः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy